Original

अत्रिरुवाच ।नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् ।कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥ ५ ॥

Segmented

अत्रिः उवाच न एतस्य इह यथा नः क्षुधा वीर्यम् समाहतम् कृच्छ्र-अधीतम् प्रनष्टम् च तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
अत्रिः अत्रि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
क्षुधा क्षुधा pos=n,g=f,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
समाहतम् समाहन् pos=va,g=n,c=1,n=s,f=part
कृच्छ्र कृच्छ्र pos=n,comp=y
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
pos=i
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s