Original

शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् ।भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ ४९ ॥

Segmented

शुनःसखः च हत्वा ताम् यातुधानीम् महा-बलाम् भुवि त्रिदण्डम् विष्टभ्य शाद्वले समुपाविशत्

Analysis

Word Lemma Parse
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s
pos=i
हत्वा हन् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
यातुधानीम् यातुधानी pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बलाम् बल pos=n,g=f,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
त्रिदण्डम् त्रिदण्ड pos=n,g=n,c=2,n=s
विष्टभ्य विष्टम्भ् pos=vi
शाद्वले शाद्वल pos=n,g=m,c=7,n=s
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan