Original

भीष्म उवाच ।सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा ।कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥ ४८ ॥

Segmented

भीष्म उवाच सा ब्रह्मदण्ड-कल्पेन तेन मूर्ध्नि हता तदा कृत्या पपात मेदिन्याम् भस्मसात् च जगाम ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
ब्रह्मदण्ड ब्रह्मदण्ड pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
कृत्या कृत्या pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
भस्मसात् भस्मसात् pos=i
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i