Original

शुनःसख उवाच ।सकृदुक्तं मया नाम न गृहीतं यदा त्वया ।तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥ ४७ ॥

Segmented

शुनःसख उवाच सकृद् उक्तम् मया नाम न गृहीतम् यदा त्वया तस्मात् त्रिदण्ड-अभिहता गच्छ भस्म इति माचिरम्

Analysis

Word Lemma Parse
शुनःसख शुनःसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सकृद् सकृत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
नाम नामन् pos=n,g=n,c=1,n=s
pos=i
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
तस्मात् तस्मात् pos=i
त्रिदण्ड त्रिदण्ड pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
भस्म भस्मन् pos=n,g=n,c=2,n=s
इति इति pos=i
माचिरम् माचिरम् pos=i