Original

यातुधान्युवाच ।नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा ।तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ ४६ ॥

Segmented

यातुधानीः उवाच नाम ते ऽव्यक्तम् उक्तम् वै वाक्यम् संदिग्धया गिरा तस्मात् सकृद् इदानीम् त्वम् ब्रूहि यत् नाम ते द्विज

Analysis

Word Lemma Parse
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नाम नामन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s
तस्मात् तस्मात् pos=i
सकृद् सकृत् pos=i
इदानीम् इदानीम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s