Original

शुनःसख उवाच ।एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे ।शुनःसखसखायं मां यातुधान्युपधारय ॥ ४५ ॥

Segmented

शुनःसख उवाच एभिः उक्तम् यथा नाम न अहम् वक्तुम् इह उत्सहे शुनःसख-सखायम् माम् यातुधानि उपधारय

Analysis

Word Lemma Parse
शुनःसख शुनःसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एभिः इदम् pos=n,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
नाम नामन् pos=n,g=n,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
शुनःसख शुनःसख pos=n,comp=y
सखायम् सखि pos=n,g=,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
यातुधानि यातुधानी pos=n,g=f,c=8,n=s
उपधारय उपधारय् pos=v,p=2,n=s,l=lot