Original

यातुधान्युवाच ।नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ४४ ॥

Segmented

यातुधानीः उवाच नाम-नैरुक्तम् एतत् ते दुःख-व्याभाः-अक्षरम् न एतत् धारयितुम् शक्यम् गच्छ अवतर पद्मिनीम्

Analysis

Word Lemma Parse
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नाम नामन् pos=n,comp=y
नैरुक्तम् नैरुक्त pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुःख दुःख pos=a,comp=y
व्याभाः व्याभाष् pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
धारयितुम् धारय् pos=vi
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
गच्छ गम् pos=v,p=2,n=s,l=lot
अवतर अवतृ pos=v,p=2,n=s,l=lot
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s