Original

पशुसख उवाच ।सखा सखे यः सख्येयः पशूनां च सखा सदा ।गौणं पशुसखेत्येवं विद्धि मामग्निसंभवे ॥ ४३ ॥

Segmented

पशुसख उवाच सखा सखे यः सख्येयः पशूनाम् च सखा गौणम् पशुसख-इति एवम् विद्धि माम् अग्नि-सम्भवे

Analysis

Word Lemma Parse
पशुसख पशुसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सखा सखि pos=n,g=,c=1,n=s
सखे सखी pos=n,g=f,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
सख्येयः पशु pos=n,g=m,c=6,n=p
पशूनाम् pos=i
सखि pos=n,g=,c=1,n=s
सखा सदा pos=i
गौणम् गौण pos=a,g=m,c=2,n=s
पशुसख पशुसख pos=n,comp=y
इति इति pos=i
एवम् एवम् pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अग्नि अग्नि pos=n,comp=y
सम्भवे सम्भव pos=n,g=f,c=8,n=s