Original

वसिष्ठ उवाच ।नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् ।सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ॥ ४ ॥

Segmented

वसिष्ठ उवाच न एतस्य इह यथा नः अग्निहोत्रम् अ निर्हुतम् सायम् प्रातः च होतव्यम् तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
pos=i
निर्हुतम् निर्हु pos=va,g=n,c=1,n=s,f=part
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
pos=i
होतव्यम् हु pos=va,g=n,c=1,n=s,f=krtya
तेन तद् pos=n,g=n,c=3,n=s
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s