Original

अरुन्धत्युवाच ।धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् ।मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥ ३९ ॥

Segmented

अरुन्धती उवाच धराम् धरित्रीम् वसुधाम् भर्तुः तिष्ठामि अनन्तरम् मनो ऽनुरुन्धती भर्तुः इति माम् विद्धि अरुन्धतीम्

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धराम् धरा pos=n,g=f,c=2,n=s
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
अनन्तरम् अनन्तरम् pos=i
मनो मनस् pos=n,g=n,c=2,n=s
ऽनुरुन्धती अनुरुध् pos=va,g=f,c=1,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
अरुन्धतीम् अरुन्धती pos=n,g=f,c=2,n=s