Original

यातुधान्युवाच ।यथोदाहृतमेतत्ते मयि नाम महामुने ।नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ ३८ ॥

Segmented

यातुधानीः उवाच यथा उदाहृतम् एतत् ते मयि नाम महा-मुने न एतत् धारयितुम् शक्यम् गच्छ अवतर पद्मिनीम्

Analysis

Word Lemma Parse
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
नाम नामन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
धारयितुम् धारय् pos=vi
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
गच्छ गम् pos=v,p=2,n=s,l=lot
अवतर अवतृ pos=v,p=2,n=s,l=lot
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s