Original

जमदग्निरुवाच ।जाजमद्यजजा नाम मृजा माह जिजायिषे ।जमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥ ३७ ॥

Segmented

जमदग्निः उवाच नाम मृजा माम् आह जमदग्निः इति ख्यातम् अतो माम् विद्धि शोभने

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नाम नामन् pos=n,g=n,c=1,n=s
मृजा मृजा pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
अतो अतस् pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s