Original

विश्वामित्र उवाच ।विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा ।विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥ ३५ ॥

Segmented

विश्वामित्र उवाच विश्वेदेवाः च मे मित्रम् मित्रम् अस्मि गवाम् तथा विश्वामित्रम् इति ख्यातम् यातुधानि निबोध मे

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
गवाम् गो pos=n,g=,c=6,n=p
तथा तथा pos=i
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
यातुधानि यातुधानी pos=n,g=f,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s