Original

भरद्वाज उवाच ।भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् ।भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥ ३१ ॥

Segmented

भरद्वाज उवाच भरे सुतान् भरे शिष्यान् भरे देवान् भरे द्विजान् भरे भार्याम् अन् अ व्याजः भरद्वाजो ऽस्मि शोभने

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरे भृ pos=v,p=1,n=s,l=lat
सुतान् सुत pos=n,g=m,c=2,n=p
भरे भृ pos=v,p=1,n=s,l=lat
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
भरे भृ pos=v,p=1,n=s,l=lat
देवान् देव pos=n,g=m,c=2,n=p
भरे भृ pos=v,p=1,n=s,l=lat
द्विजान् द्विज pos=n,g=m,c=2,n=p
भरे भृ pos=v,p=1,n=s,l=lat
भार्याम् भार्या pos=n,g=f,c=2,n=s
अन् अन् pos=i
pos=i
व्याजः व्याज pos=n,g=m,c=1,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शोभने शोभन pos=a,g=f,c=8,n=s