Original

अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा ।भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥ ३ ॥

Segmented

अरुन्धती तु तम् दृष्ट्वा सर्व-अङ्ग-उपचितम् शुभा भवितारो भवन्तो वै न एवम् इति अब्रवीत् ऋषीन्

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
उपचितम् उपचि pos=va,g=m,c=2,n=s,f=part
शुभा शुभ pos=a,g=f,c=1,n=s
भवितारो भू pos=v,p=3,n=p,l=lrt
भवन्तो भवत् pos=a,g=m,c=1,n=p
वै वै pos=i
pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋषीन् ऋषि pos=n,g=m,c=2,n=p