Original

कश्यप उवाच ।कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः ।काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ २९ ॥

Segmented

कश्यप उवाच कुलम् कुलम् च कुपपः कुपयः कश्यपो द्विजः काश्यः काश-निकाश-त्वात् एतत् मे नाम धारय

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुलम् कुल pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
कुपपः कुपप pos=n,g=m,c=1,n=s
कुपयः कुपय pos=a,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
काश्यः काश्य pos=n,g=m,c=1,n=s
काश काश pos=n,comp=y
निकाश निकाश pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
धारय धारय् pos=v,p=2,n=s,l=lot