Original

अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै ।अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ २५ ॥

Segmented

अ रात्री अत्रेः सा रात्रिः याम् न अधीते त्रिः अद्य वै अ रात्री अत्रिः इति एव नाम मे विद्धि शोभने

Analysis

Word Lemma Parse
pos=i
रात्री रात्रि pos=n,g=f,c=1,n=s
अत्रेः अत्रि pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
pos=i
अधीते अधी pos=v,p=3,n=s,l=lat
त्रिः त्रिस् pos=i
अद्य अद्य pos=i
वै वै pos=i
pos=i
रात्री रात्रि pos=n,g=f,c=1,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
नाम नामन् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s