Original

भीष्म उवाच ।विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् ।अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥ २४ ॥

Segmented

भीष्म उवाच विज्ञाय यातुधानीम् ताम् कृत्याम् ऋषि-वध-एषिन् अत्रिः क्षुधा-परीत-आत्मा ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विज्ञाय विज्ञा pos=vi
यातुधानीम् यातुधानी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कृत्याम् कृत्या pos=n,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
वध वध pos=n,comp=y
एषिन् एषिन् pos=a,g=f,c=2,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
क्षुधा क्षुधा pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan