Original

यातुधान्युवाच ।समयेन बिसानीतो गृह्णीध्वं कामकारतः ।एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥ २३ ॥

Segmented

यातुधानीः उवाच समयेन बिसानि इतस् गृह्णीध्वम् कामकारतः एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम्

Analysis

Word Lemma Parse
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समयेन समय pos=n,g=m,c=3,n=s
बिसानि बिस pos=n,g=n,c=2,n=p
इतस् इतस् pos=i
गृह्णीध्वम् ग्रह् pos=v,p=2,n=p,l=vidhilin
कामकारतः कामकार pos=n,g=m,c=5,n=s
एकैको एकैक pos=n,g=m,c=1,n=s
नाम नाम pos=i
मे मद् pos=n,g=,c=6,n=s
प्रोक्त्वा प्रवच् pos=vi
ततो ततस् pos=i
गृह्णीत ग्रह् pos=v,p=3,n=s,l=vidhilin
माचिरम् माचिरम् pos=i