Original

ऋषय ऊचुः ।सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः ।भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ॥ २२ ॥

Segmented

ऋषय ऊचुः सर्व एव क्षुधा-आर्ताः स्म न च अन्यत् किंचिद् अस्ति नः भवत्याः संमते सर्वे गृह्णीमहि बिसानि उत

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
स्म स्म pos=i
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
भवत्याः भवत् pos=a,g=f,c=6,n=s
संमते सम्मन् pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गृह्णीमहि ग्रह् pos=v,p=1,n=p,l=vidhilin
बिसानि बिस pos=n,g=n,c=2,n=p
उत उत pos=i