Original

यातुधान्युवाच ।यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथंचन ।आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥ २१ ॥

Segmented

यातुधानीः उवाच या अस्मि सा अस्मि अनुयोगः मे न कर्तव्यः कथंचन आरक्षिणीम् माम् पद्मिन्या वित्त सर्वे तपोधनाः

Analysis

Word Lemma Parse
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अनुयोगः अनुयोग pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
आरक्षिणीम् आरक्षिन् pos=a,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पद्मिन्या पद्मिनी pos=n,g=f,c=6,n=s
वित्त विद् pos=v,p=2,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=8,n=p