Original

शुनःसखसहायास्तु बिसार्थं ते महर्षयः ।पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ १८ ॥

Segmented

शुनःसख-सहायाः तु बिस-अर्थम् ते महा-ऋषयः पद्मिनीम् अभिजग्मुः ते सर्वे कृत्या-अभिरक्षिताम्

Analysis

Word Lemma Parse
शुनःसख शुनःसख pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
तु तु pos=i
बिस बिस pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत्या कृत्या pos=n,comp=y
अभिरक्षिताम् अभिरक्ष् pos=va,g=f,c=2,n=s,f=part