Original

बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् ।वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ १५ ॥

Segmented

बाल-आदित्य-वपुः-प्रख्या पुष्करैः उपशोभिताम् वैडूर्य-वर्ण-सदृशैः पद्म-पत्रैः अथ आवृताम्

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वपुः वपुस् pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=3,n=p
पुष्करैः पुष्कर pos=n,g=n,c=3,n=p
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
वैडूर्य वैडूर्य pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
सदृशैः सदृश pos=a,g=n,c=3,n=p
पद्म पद्म pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
अथ अथ pos=i
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part