Original

कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् ।शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥ १४ ॥

Segmented

कदाचिद् विचरन्तः ते वृक्षैः अविरलैः वृताम् शुचि-वारि-प्रसन्न-उदाम् ददृशुः पद्मिनीम् शुभाम्

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
विचरन्तः विचर् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
अविरलैः अविरल pos=a,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
शुचि शुचि pos=a,comp=y
वारि वारि pos=n,comp=y
प्रसन्न प्रसद् pos=va,comp=y,f=part
उदाम् उद pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s