Original

परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् ।अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ १२ ॥

Segmented

परिचर्याम् वने ताम् तु क्षुध्-प्रतीघात-कारकाम् अन्योन्येन निवेद्य अथ प्रातिष्ठन्त सह एव ते

Analysis

Word Lemma Parse
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
क्षुध् क्षुध् pos=n,comp=y
प्रतीघात प्रतीघात pos=n,comp=y
कारकाम् कारक pos=a,g=f,c=2,n=s
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
निवेद्य निवेदय् pos=vi
अथ अथ pos=i
प्रातिष्ठन्त प्रस्था pos=v,p=3,n=p,l=lan
सह सह pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p