Original

भीष्म उवाच ।अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः ।अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ ११ ॥

Segmented

भीष्म उवाच अथ दृष्ट्वा परिव्राट् स तान् महा-ऋषीन् शुनःसखः अभिगम्य यथान्यायम् पाणि-स्पर्शम् अथ अचरत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दृष्ट्वा दृश् pos=vi
परिव्राट् परिव्राज् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
यथान्यायम् यथान्यायम् pos=i
पाणि पाणि pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
अथ अथ pos=i
अचरत् चर् pos=v,p=3,n=s,l=lan