Original

गौतम उवाच ।नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् ।एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ॥ १० ॥

Segmented

गौतम उवाच न एतस्य इह यथा नः त्रिकौशेयम् हि राङ्कवम् एकैकम् वै त्रि-वार्षीयम् तेन पीवान् शुनःसखः

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
इह इह pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
त्रिकौशेयम् त्रिकौशेय pos=n,g=n,c=1,n=s
हि हि pos=i
राङ्कवम् राङ्कव pos=a,g=n,c=1,n=s
एकैकम् एकैक pos=n,g=n,c=1,n=s
वै वै pos=i
त्रि त्रि pos=n,comp=y
वार्षीयम् वार्षीय pos=a,g=n,c=1,n=s
तेन तेन pos=i
पीवान् पीवस् pos=a,g=m,c=1,n=s
शुनःसखः शुनःसख pos=n,g=m,c=1,n=s