Original

भीष्म उवाच ।अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः ।व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ १ ॥

Segmented

भीष्म उवाच अथ अत्रि-प्रमुखाः राजन् वने तस्मिन् महा-ऋषयः व्यचरन् भक्षयन्तो वै मूलानि च फलानि च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अत्रि अत्रि pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
व्यचरन् विचर् pos=v,p=3,n=p,l=lan
भक्षयन्तो भक्षय् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i