Original

विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः ।अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ॥ ८ ॥

Segmented

विघस-आशी सदा च स्यात् सदा च एव अतिथि-प्रियः अ मांस-आशी सदा च स्यात् पवित्री च सदा भवेत्

Analysis

Word Lemma Parse
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
pos=i
एव एव pos=i
अतिथि अतिथि pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मांस मांस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पवित्री पवित्रिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin