Original

अमृताशी सदा च स्यात्पवित्री च सदा भवेत् ।ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥ ७ ॥

Segmented

अमृत-आशी सदा च स्यात् पवित्री च सदा भवेत् ऋत-वादी सदा च स्यात् नियतः च सदा भवेत्

Analysis

Word Lemma Parse
अमृत अमृत pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पवित्री पवित्रिन् pos=a,g=m,c=1,n=s
pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ऋत ऋत pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin