Original

मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् ।कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ॥ ६ ॥

Segmented

मुनिः च स्यात् सदा विप्रो देवान् च एव सदा यजेत् कुटुम्बिको धर्म-कामः सदा स्वप्नः च भारत

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सदा सदा pos=i
यजेत् यज् pos=v,p=3,n=s,l=vidhilin
कुटुम्बिको कुटुम्बिक pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सदा सदा pos=i
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s