Original

भीष्म उवाच ।मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः ।आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥ ४ ॥

Segmented

भीष्म उवाच मास-अर्ध-मासौ न उपवसेत् यत् तपो मन्यते जनः आत्मतन्त्र-उपघाती यो न तपस्वी न धर्म-विद्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासौ मास pos=n,g=m,c=2,n=d
pos=i
उपवसेत् उपवस् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
आत्मतन्त्र आत्मतन्त्र pos=a,comp=y
उपघाती उपघातिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s