Original

तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः ।उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ॥ १६ ॥

Segmented

तेषाम् लोका हि अपर्यन्ताः सदने ब्रह्मणः स्मृताः उपस्थिता हि अप्सरोभिः गन्धर्वैः च जनाधिप

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
अपर्यन्ताः अपर्यन्त pos=a,g=m,c=1,n=p
सदने सदन pos=n,g=n,c=7,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
उपस्थिता उपस्था pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s