Original

देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह ।अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ १५ ॥

Segmented

देवेभ्यः च पितृभ्यः च भृत्येभ्यो ऽतिथिभिः सह अवशिष्टानि यो भुङ्क्ते तम् आहुः विघस-आशिनम्

Analysis

Word Lemma Parse
देवेभ्यः देव pos=n,g=m,c=4,n=p
pos=i
पितृभ्यः पितृ pos=n,g=m,c=4,n=p
pos=i
भृत्येभ्यो भृत्य pos=n,g=m,c=4,n=p
ऽतिथिभिः अतिथि pos=n,g=m,c=3,n=p
सह सह pos=i
अवशिष्टानि अवशिष् pos=va,g=n,c=2,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
विघस विघस pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s