Original

अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः ।अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ १४ ॥

Segmented

अ भुक्तवत्सु न अश्नाति ब्राह्मणेषु तु यो नरः अभोजनेन तेन अस्य जितः स्वर्गो भवति उत

Analysis

Word Lemma Parse
pos=i
भुक्तवत्सु भुज् pos=va,g=m,c=7,n=p,f=part
pos=i
अश्नाति अश् pos=v,p=3,n=s,l=lat
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
अभोजनेन अभोजन pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i