Original

अभक्षयन्वृथा मांसममांसाशी भवत्युत ।दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ॥ १२ ॥

Segmented

अ भक्षयमाणः वृथा मांसम् अ मांस-आशी भवति उत दानम् ददत् पवित्री स्याद् अ स्वप्नः च दिवा स्वपन्

Analysis

Word Lemma Parse
pos=i
भक्षयमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part
वृथा वृथा pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
pos=i
मांस मांस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
दानम् दान pos=n,g=n,c=2,n=s
ददत् दा pos=va,g=n,c=1,n=s,f=part
पवित्री पवित्रिन् pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
स्वप्नः स्वप्न pos=n,g=m,c=1,n=s
pos=i
दिवा दिवा pos=i
स्वपन् स्वप् pos=va,g=m,c=1,n=s,f=part