Original

भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह ।ऋतवादी सदा च स्याद्दानशीलश्च मानवः ॥ ११ ॥

Segmented

भार्याम् गच्छन् ब्रह्मचारी सदा भवति च एव ह ऋत-वादी सदा च स्याद् दान-शीलः च मानवः

Analysis

Word Lemma Parse
भार्याम् भार्या pos=n,g=f,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
pos=i
ऋत ऋत pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दान दान pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
मानवः मानव pos=n,g=m,c=1,n=s