Original

भीष्म उवाच ।अन्तरा सायमाशं च प्रातराशं तथैव च ।सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥ १० ॥

Segmented

भीष्म उवाच अन्तरा सायमाशम् च प्रातराशम् तथा एव च सदा उपवासी भवति यो न भुङ्क्ते ऽन्तरा पुनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तरा अन्तरा pos=i
सायमाशम् सायमाश pos=n,g=m,c=2,n=s
pos=i
प्रातराशम् प्रातराश pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
सदा सदा pos=i
उपवासी उपवासिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
ऽन्तरा अन्तरा pos=i
पुनः पुनर् pos=i