Original

युधिष्ठिर उवाच ।द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते ।अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच द्विजातयो व्रत-उपेताः हविः ते यदि भुञ्जते अन्नम् ब्राह्मण-कामाय कथम् एतत् पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विजातयो द्विजाति pos=n,g=m,c=1,n=p
व्रत व्रत pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
हविः हविस् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
यदि यदि pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
अन्नम् अन्न pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
कामाय काम pos=n,g=m,c=4,n=s
कथम् कथम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s