Original

इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत् ।एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ॥ ९ ॥

Segmented

इति तेषाम् वचः श्रुत्वा स्वयंभूः इदम् अब्रवीत् एष मे पार्श्वतो वह्निः त्वद्-श्रेयः विधास्यति

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पार्श्वतो पार्श्वतस् pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt