Original

पितर ऊचुः ।निवापान्नेन भगवन्भृशं पीड्यामहे वयम् ।प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ ८ ॥

Segmented

पितर ऊचुः निवाप-अन्नेन भगवन् भृशम् पीड्यामहे वयम् प्रसादम् कुरु नो देव श्रेयो नः संविधीयताम्

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
निवाप निवाप pos=n,comp=y
अन्नेन अन्न pos=n,g=n,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
भृशम् भृशम् pos=i
पीड्यामहे पीडय् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
देव देव pos=n,g=m,c=8,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot