Original

ते सोमवचनाद्देवाः पितृभिः सह भारत ।मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ ७ ॥

Segmented

ते सोम-वचनात् देवाः पितृभिः सह भारत मेरु-शृङ्गे समासीनम् पितामहम् उपागमन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सोम सोम pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
देवाः देव pos=n,g=m,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
मेरु मेरु pos=n,comp=y
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun