Original

तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः ।स्वयंभूसदनं यात स वः श्रेयो विधास्यति ॥ ६ ॥

Segmented

तान् सोमः प्रत्युवाच अथ श्रेयः चेद् ईप्सितम् सुराः स्वयंभू-सदनम् यात स वः श्रेयो विधास्यति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सोमः सोम pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
सुराः सुर pos=n,g=m,c=8,n=p
स्वयंभू स्वयम्भु pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
यात या pos=v,p=2,n=p,l=lot
तद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
विधास्यति विधा pos=v,p=3,n=s,l=lrt