Original

तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः ।निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥ ५ ॥

Segmented

ते ऽब्रुवन् सोमम् आसाद्य पितरो अजीर्ण-पीडिताः निवाप-अन्नेन पीड्यामः श्रेयो नो ऽत्र विधीयताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
सोमम् सोम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पितरो पितृ pos=n,g=,c=1,n=p
अजीर्ण अजीर्ण pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
निवाप निवाप pos=n,comp=y
अन्नेन अन्न pos=n,g=n,c=3,n=s
पीड्यामः पीडय् pos=v,p=1,n=p,l=lat
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ऽत्र अत्र pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot