Original

अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह ।सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ॥ ४ ॥

Segmented

अजीर्णेन अभिहन्यन्ते ते देवाः पितृभिः सह सोमम् एव अभ्यपद्यन्त निवाप-अन्न-अभिपीडिताः

Analysis

Word Lemma Parse
अजीर्णेन अजीर्ण pos=n,g=n,c=3,n=s
अभिहन्यन्ते अभिहन् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यपद्यन्त अभिपद् pos=v,p=3,n=p,l=lan
निवाप निवाप pos=n,comp=y
अन्न अन्न pos=n,comp=y
अभिपीडिताः अभिपीडय् pos=va,g=m,c=1,n=p,f=part