Original

निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत ।तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥ ३ ॥

Segmented

निवापैः दा च चातुर्वर्ण्येन भारत तर्पिताः पितरो देवाः ते न अन्नम् जरयन्ति वै

Analysis

Word Lemma Parse
निवापैः निवाप pos=n,g=m,c=3,n=p
दा दा pos=va,g=m,c=3,n=p,f=part
pos=i
चातुर्वर्ण्येन चातुर्वर्ण्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
पितरो पितृ pos=n,g=,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
जरयन्ति जरय् pos=v,p=3,n=p,l=lat
वै वै pos=i