Original

एते च पितरो राजन्नेष श्राद्धविधिः परः ।प्रेतास्तु पिण्डसंबन्धान्मुच्यन्ते तेन कर्मणा ॥ २१ ॥

Segmented

एते च पितरो राजन्न् एष श्राद्ध-विधिः परः प्रेताः तु पिण्ड-संबन्धात् मुच्यन्ते तेन कर्मणा

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
पितरो पितृ pos=n,g=,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
प्रेताः प्रेत pos=n,g=m,c=1,n=p
तु तु pos=i
पिण्ड पिण्ड pos=n,comp=y
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s