Original

पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा ।अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ।एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ २० ॥

Segmented

पितामहः पुलस्त्यः च वसिष्ठः पुलहः तथा अङ्गिराः च क्रतुः च एव कश्यपः च महान् ऋषिः एते कुरु-कुल-श्रेष्ठ महा-योग-ईश्वराः स्मृताः

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
pos=i
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
तथा तथा pos=i
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
pos=i
क्रतुः क्रतु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कश्यपः कश्यप pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
योग योग pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part