Original

ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत ।तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥ २ ॥

Segmented

ऋषयो धर्म-नित्याः तु कृत्वा निवपनानि उत तर्पणम् च अपि अकुर्वन्त तीर्थ-अम्भोभिः यत-व्रताः

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
तु तु pos=i
कृत्वा कृ pos=vi
निवपनानि निवपन pos=n,g=n,c=2,n=p
उत उत pos=i
तर्पणम् तर्पण pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तीर्थ तीर्थ pos=n,comp=y
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p