Original

मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै ।पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ॥ १९ ॥

Segmented

मास-अर्धे कृष्ण-पक्षस्य कुर्यात् निवपनानि वै पुष्टिः आयुः तथा वीर्यम् श्रीः च एव पितृ-वर्तिनः

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
पक्षस्य पक्ष pos=n,g=m,c=6,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
निवपनानि निवपन pos=n,g=n,c=2,n=p
वै वै pos=i
पुष्टिः पुष्टि pos=n,g=f,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पितृ पितृ pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s